Gopi Geetam in Sanskrit Text | गोपीगीतम् [ PDF ]

Sri App

॥ गोपीगीतम् ॥

    !! गोप्य ऊचुः !!
जयति तेऽधिकं जन्मना व्रजः 
श्रयत इन्दिरा शश्वदत्र हि । 
दयित दृश्यतां दिक्षु तावका- 
स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥

 शरदुदाशये साधुजातस- 
त्सरसिजोदरश्रीमुषा दृशा । 
सुरतनाथ तेऽशुल्कदासिका 
वरद निघ्नतो नेह किं वधः ॥ २॥ 
\
विषजलाप्ययाद्व्यालराक्षसा- 
द्वर्षमारुताद्वैद्युतानलात् । 
वृषमयात्मजाद्विश्वतोभया- 
दृषभ ते वयं रक्षिता मुहुः ॥ ३॥ 

न खलु गोपिकानन्दनो भवा- 
नखिलदेहिनामन्तरात्मदृक् । 
विखनसार्थितो विश्वगुप्तये 
सख उदेयिवान्सात्वतां कुले ॥ ४॥ 

विरचिताभयं वृष्णिधुर्य ते 
चरणमीयुषां संसृतेर्भयात् । 
करसरोरुहं कान्त कामदं
 शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥ 

व्रजजनार्तिहन्वीर योषितां 
निजजनस्मयध्वंसनस्मित ।
 भज सखे भवत्किङ्करीः स्म नो
 जलरुहाननं चारु दर्शय ॥ ६॥ 

प्रणतदेहिनां पापकर्शनं 
तृणचरानुगं श्रीनिकेतनम् । 
फणिफणार्पितं ते पदांबुजं 
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥ 

मधुरया गिरा वल्गुवाक्यया 
बुधमनोज्ञया पुष्करेक्षण । 
विधिकरीरिमा वीर मुह्यति- 
रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥ 

तव कथामृतं तप्तजीवनं 
कविभिरीडितं कल्मषापहम् । 
श्रवणमङ्गलं श्रीमदाततं
 भुवि गृणन्ति ते भूरिदा जनाः ॥ ९॥ 

प्रहसितं प्रिय प्रेमवीक्षणं 
विहरणं च ते ध्यानमङ्गलम् । 
रहसि संविदो या हृदिस्पृशः
 कुहक नो मनः क्षोभयन्ति हि ॥ १०॥ 

चलसि यद्व्रजाच्चारयन्पशून् 
नलिनसुन्दरं नाथ ते पदम् । 
शिलतृणाङ्कुरैः सीदतीति नः
 कलिलतां मनः कान्त गच्छति ॥ ११॥ 

दिनपरिक्षये नीलकुन्तलै- 
र्वनरुहाननं बिभ्रदावृतम् ।
 घनरजस्वलं दर्शयन्मुहु-
 र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥

 प्रणतकामदं पद्मजार्चितं 
धरणिमण्डनं ध्येयमापदि । 
चरणपङ्कजं शन्तमं च ते
 रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥ 

सुरतवर्धनं शोकनाशनं 
स्वरितवेणुना सुष्ठु चुम्बितम् । 
इतररागविस्मारणं नृणां 
वितर वीर नस्तेऽधरामृतम् ॥ १४॥

 अटति यद्भवानह्नि काननं
 त्रुटिर्युगायते त्वामपश्यताम् । 
कुटिलकुन्तलं श्रीमुखं च ते 
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥ 

पतिसुतान्वयभ्रातृबान्धवा-
 नतिविलङ्घ्य तेऽन्त्यच्युतागताः । 
गतिविदस्तवोद्गीतमोहिताः 
कितव योषितः कस्त्यजेन्निशि ॥ १६॥ 

रहसि संविदं हृच्छयोदयं
 प्रहसिताननं प्रेमवीक्षणम् । 
बृहदुरः श्रियो वीक्ष्य धाम ते 
मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥ 

व्रजवनौकसां व्यक्तिरङ्ग ते
 वृजिनहन्त्र्यलं विश्वमङ्गलम् । 
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
 स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥ 

यत्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
 तेनाटवीमटसि तद्व्यथते न किंस्वित्
 कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥

!! इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः !!

Image by google

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top