ShaniMahamrityunjaya Stotram शनिमृत्युन्जय स्तोत्रम्

Sri App

शनिमृत्युञ्जस्तोत्रम्


विनियोगः- 
ॐ अस्य श्री महाकाल शनि मृत्युञ्जय स्तोत्र मन्त्रस्य पिप्लाद ऋषिरनुष्टुप्छन्दो महाकाल शनिर्देवता शं बीजं मायसी शक्तिः काल पुरुषायेति कीलकं मम अकाल अपमृत्यु निवारणार्थे पाठे विनियोगः। 

श्री गणेशाय नमः। 

ॐ महाकाल शनि मृत्युंजयाय नमः। 
नीलाद्रीशोभाञ्चितदिव्यमूर्तिः 
खड्गो त्रिदण्डी शरचापहस्तः। 
शम्भुर्महाकालशनिः पुरारि-
र्जयत्यशेषासुरनाशकारी ॥१
मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम्‌ । 
प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम्‌ ॥२ 

॥ पार्वत्युवाच॥ 
भगवन्‌ ! देवदेवेश ! भक्तानुग्रहकारक ! । 
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम्‌ ॥३॥ 
तदेवत्वं महाबाहो ! लोकानां हितकारकम्‌ । 
तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम्‌ ॥४ 
शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः । 
अकाल मृत्युहरणमपमृत्यु निवारणम्‌ ॥५
शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम्‌ । 
प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम्‌ ॥६

॥ श्रीशंकर उवाच॥ 
नित्ये प्रियतमे गौरि सर्वलोक-हितेरते । 
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम्‌ ॥७
शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवऽधुना । 
सर्वमंगलमांगल्यं सर्वशत्रु विमर्दनम्‌ ॥८
सर्वरोगप्रशमनं सर्वापद्विनिवारणम्‌ । 
शरीरारोग्यकरणमायुवृद्धिकरं नृणाम्‌ ॥९
यदि भक्तासि मे गौरी गोपनीयं प्रयत्नतः । 
गोपितं सर्वतन्त्रेषु तच्छ्रणुष्व महेश्वरी ! ॥१०
ऋषिन्यासं करन्यासं देहन्यासं समाचरेत्‌ । 
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत्‌ ॥११
गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत्‌ । 
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत्‌ ॥१२

जान्वोम्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम्। 
एवं न्यासविधि कृत्वा पश्चात्‌ कालात्मनः शनेः ॥१३
न्यासं ध्यानं प्रवक्ष्यामि तनौ श्यार्वा पठेन्नरः । 
कल्पादियुगभेदांश्च करांगन्यासरुपिणः ॥१४
कालात्मनो न्यसेद् गात्रे मृत्युञ्जय ! नमोऽस्तु ते । 
मन्वन्तराणि सर्वाणि महाकालस्वरुपिणः ॥१५
भावयेत्प्रति प्रत्यंगे महाकालाय ते नमः । 
भावयेत्प्रभवाद्यब्दान्‌ शीर्षे कालजिते नमः ॥१६
नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः । 
सौरये च नमस्तेऽतु गण्डयोर्विन्यसेदृतून्‌ ॥१७
श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च । 
महोग्राय नमो भार्दं तथा श्रवणयोर्न्यसेत्‌ ॥१८
नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे । 
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत्‌ ॥१९
मार्गशीर्ष न्यसेद्-बाह्वोर्महारौद्राय ते नमः । 
ऊर्द्वलोक-निवासाय पौषं तु हृदये न्यसेत्‌ ॥२०
नमः कालप्रबोधाय माघं वै चोदरेन्यसेत्‌ । 
मन्दगाय नमो मेढ्रे न्यसेर्द्वफाल्गुनं तथा ॥२१
ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोस्भवाय च । 
वैशाखं विन्यसेज्जान्वोर्नमः संवर्त्तकाय च ॥२२

जंघयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा । 
आषाढ़ं पाद्योश्चैव शनये च नमस्तथा ॥२३॥
कृष्णपक्षं च क्रूराय नमः आपादमस्तके । 
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥२४॥
नयसेन्मूलं पादयोश्च ग्रहाय शनये नमः । 
नमः सर्वजिते चैव तोयं सर्वांगुलौ न्यसेत्‌ ॥२५॥
न्यसेद्-गुल्फ-द्वये विश्वं नमः शुष्कतराय च । 
विष्णुभं भावयेज्जंघोभये शिष्टतमाय ते ॥२६॥
जानुद्वये धनिष्ठां च न्यसेत्‌ कृष्णरुचे नमः । 
ऊरुद्वये वारुर्णांन्यसेत्कालभृते नमः ॥२७
पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च । 
पृष्ठउत्तरभाद्रं च करालाय नमस्तथा ॥२८
रेवतीं च न्यसेन्नाभो नमो मन्दचराय च । 
गर्भदेशे न्यसेद्दस्त्रं नमः श्यामतराय च ॥२९
नमो भोगिस्त्रजे नित्यं यमं स्तनयुगे न्यसेत्‌ । 
न्येसत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥३०
रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारीणे । 
मृगं न्येसतद्वाम हस्ते त्रिदण्डोल्लसिताय च ॥३१
दक्षोर्द्ध्व भावयेद्रौद्रं नमो वै बाणधारिणे । 
पुनर्वसुमूर्द्ध्व नमो वै चापधारिणे ॥३२

तिष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे । 
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥३३
मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे । 
मुखे न्यसेद्-भगर्क्ष च नमः क्रूरग्रहाय च ॥३४
भावयेद्दक्षनासायामर्यमाणश्व योगिने । 
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥३५
त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्न प्रियाय ते । 
स्वातीं न्येसद्वामकर्णे नमो बृह्ममयाय ते ॥३६
विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये । 
विष्कुम्भं भावयेच्छीर्षेसन्धौ कालाय ते नमः ॥३७
प्रीतियोगं भ्रुवोः सन्धौ महामन्दं ! नमोऽस्तु ते । नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥३८
सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च । 
शोभनं भावयेत्कर्णे सन्धौ पिण्यात्मने नमः ॥३९
नमः कृष्णयातिगण्डं हनुसन्धौ विभावयेत्‌ । 
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥४०
धृतिं न्यसेद्दक्षवाहौ पृष्ठे छायासुताय च । 
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥४१
तत्कूर्परे न्यसेदगण्डे नित्यानन्दाय ते नमः । 
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत्‌ ॥४२

ध्रुवं तद्ङ्गुली-मूलसन्धौ कृष्णाय ते नमः । 
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥४३
हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः । 
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥४४
सिद्धिं तन्मणिबन्धे च न्यसेत्‌ कालाग्नये नमः । 
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥४५
वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः । 
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥४६
न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे । 
तज्जानौ भावयेत्सिद्धिं महादेहाय ते नमः ॥४७
साध्यं न्यसेच्च तद्-गुल्फसन्धौ घोराय ते नमः । 
न्यसेत्तदंगुलीसन्धौ शुभं रौद्राय ते नमः ॥४८
न्यसेद्वामारुसन्धौ च शुक्लकालविदे नमः । 
ब्रह्मयोगं च तज्जानो न्यसेत्सद्योगिने नमः ॥४९
ऐन्द्रं तद्-गुल्फसन्धौ च योगाऽधीशाय ते नमः । 
न्यसेत्तदंगुलीसन्धौ नमो भव्याय वैधृतिम्‌ ॥५० 
चर्मणि बवकरणं भावयेद्यज्वने नमः । 
बालवं भावयेद्रक्ते संहारक ! नमोऽस्तु ते ॥५१
कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे । 
तैत्तिलं भावयेन्मसि आममांसप्रियाय ते ॥५२

गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः । 
न्यसेद्वणिजं मज्जायां सर्वान्तक ! नमोऽस्तु ते ॥५३
विर्येविभावयेद्विष्टिं नमो मन्यूग्रतेजसे । 
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पञ्च च ॥५४
मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः । 
खगेशाय च खस्थाय खेचराय स्वरुपिणे ॥५५
पुरुहूतशतमखे विश्ववेधो-विधूंस्तथा । 
मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ॥५६
सत्यव्रताय सत्याय नित्यसत्याय ते नमः । 
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोऽस्तु ते ॥५७
वह्निनक्तंचरांश्चैव वरुणार्यमयोनकान्‌ । 
मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ॥५८
लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये । 
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥५९
वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते । 
गिरिशाहिर्बुध्न्यपूषाजपष्द्दस्त्रांश्च भावयेत्‌ ॥६०
राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे । 
राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ॥६१
यमाग्नि-चन्द्रादितिजविधातृंश्च विभावयेत्‌ । 
ऊर्द्ध्व-हस्त-दक्षनखेष्वत्यकालाय ते नमः ॥६२

तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च । 
समीरत्वष्टजीवांश्च विष्णु तिग्म द्युतीन्नयसेत्‌ ॥६३
ऊर्ध्व-वामहस्त-नखेष्वन्यग्रह निवारिणे । 
तुष्टाय च वरिष्ठाय नमो राहुसखाय च ॥६४
रविवारं ललाटे च न्यसेद्-भीमदृशे नमः । 
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ॥६५
भौमवारं न्यसेत्स्वान्ते नमो ब्रह्म-स्वरुपिणे । 
मेढ्रं न्यसेत्सौम्यवारं नमो जीव-स्वरुपिणे ॥६६
वृषणे गुरुवारं च नमो मन्त्र-स्वरुपिणे । 
भृगुवारं मलद्वारे नमः प्रलयकारिणे ॥६७
पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते । 
घटिका न्यसेत्केशेषु नमस्ते सूक्ष्मरुपिणे ॥६८
कालरुपिन्नमस्तेऽस्तु सर्वपापप्रणाशकः !। 
त्रिपुरस्य वधार्थांय शम्भुजाताय ते नमः ॥६९
नमः कालशरीराय कालनुन्नाय ते नमः । 
कालहेतो ! नमस्तुभ्यं कालनन्दाय वै नमः ॥७०
अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः । 
कालदेवाय कालाय कालकालाय ते नमः ॥७१
निमेषादिमहाकल्पकालरुपं च भैरवम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥७२
दातारं सर्वभव्यानां भक्तानामभयंकरम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥७३

कर्त्तारं सर्वदुःखानां दुष्टानां भयवर्धनम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥७४
हर्त्तारं ग्रहजातानां फलानामघकारिणाम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥७५
सर्वेषामेव भूतानां सुखदं शान्तमव्ययम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥७६
कारणं सुखदुःखानां भावाऽभाव-स्वरुपिणम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥७७
अकाल-मृत्यु-हरणऽमपमृत्यु निवारणम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥७८
कालरुपेण संसार भक्षयन्तं महाग्रहम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥७९
दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घ-लोचनम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥८०
ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम्‌ । 
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥८१
कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः । 
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम्‌ ॥८२
कालदेव जगत्सर्वं काल एव विलीयते । 
कालरुपं स्वयं शम्भुः कालात्मा ग्रहदेवता ॥८३
चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते । 
विद्युदाकलितो नद्यां समारुढो रसाधिपः ॥८४

चण्डीशः शुकसंयुक्तो जिह्वया ललितः पुनः । 
क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ॥८५
नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे । 
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ॥८६
यः पठेच्छ्रणुयाद्वापि ध्यात्त्वा सम्पूज्य भक्तितः । 
त्रस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये !॥८७
ज्वराः सर्वे विनश्यन्ति दद्रु-विस्फोटकच्छुकाः । 
दिवा सौरिं स्मरेत्‌ रात्रौ महाकालं यजन्‌ पठेत ॥८८
जन्मर्क्षे च यदा सौरिर्जपेदेतत्सहस्त्रकम्‌ । 
वेधगे वामवेधे वा जपेदर्द्धसहस्त्रकम्‌ ॥८९
द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा । 
तत्तद्राशौ भवेद्यावत्‌ पठेत्तावद्दिनावधि ॥९०
चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे । 
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥९१
गुरुलाघवज्ञानेन पठेदावृत्तिसंख्यया । 
शतमेकं त्रयं वाथ शतयुग्मं कदाचन ॥९२
आपदस्तस्य नश्यन्ति पापानि च जयं भवेत्‌ । 
महाकालालये पीठे ह्यथवा जलसन्निधौ ॥९३
पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे । 
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥९४

श्रोतव्यं पठितव्यं च साधकानां सुखावहम्‌ । 
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम्‌ ॥९५
कालक्रमेण कथितं न्यासक्रम समन्वितम्‌ । 
प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ॥९६
पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम्‌ । 
नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ॥९७
नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत्‌ । 
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ॥९८
नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत्‌ । 
शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम्‌ ॥९९
तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम्‌ । 
कथनीयं महादेवि ! नैवाभक्तस्य कस्यचित्‌ ॥१००

॥ इति मार्तण्ड-भैरव-तन्त्रे महाकाल-शनि-मृत्युञ्जय-स्तोत्रं सम्पूर्णम्‌ ॥

Image by google 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top