Ehi ehi veera re
एहि एहि वीर रे
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
त्वं हि मार्गदर्शकः । त्वं हि देशरक्षकः । त्वं हि शत्रुनाशकः । कालनागतक्षकः ॥
त्वं हि मार्गदर्शकः । त्वं हि देशरक्षकः । त्वं हि शत्रुनाशकः । कालनागतक्षकः ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
साहसी सदा भवेः । वीरतां सदा भजे । भरतीयसंस्कृतिं । मानसे सदा धरेः ॥
साहसी सदा भवेः । वीरतां सदा भजे । भरतीयसंस्कृतिं । मानसे सदा धरेः ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
पदं पदं मिलच्चलेत् । सोत्साहं मनो भवेत् । भारतस्य गौरवाय । सर्वदा जयो भवेत् ॥
पदं पदं मिलच्चलेत् । सोत्साहं मनो भवेत् । भारतस्य गौरवाय । सर्वदा जयो भवेत् ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
संस्कृत भाषा में धर्म शास्त्र कई हैं, जैसे कि मनुस्मृति, याज्ञवल्क्य स्मृति, वैष्णव धर्मशास्त्र, शिव धर्मशास्त्र, बौद्ध धर्मशास्त्र आदि। संस्कृत साहित्य में व्याकरण भी एक बहुत महत्वपूर्ण विषय है। पाणिनि का अष्टाध्यायी संस्कृत व्याकरण का मूल ग्रंथ है। संस्कृत न्याय शास्त्र भी महत्वपूर्ण है, जो कि तर्कशास्त्र के रूप में जाना जाता है। न्याय सूत्रों, न्यायवैशेषिक और मीमांसा शास्त्र भी संस्कृत साहित्य में महत्वपूर्ण स्थान रखते हैं। इसके अतिरिक्त, आधुनिक संस्कृत साहित्य में अनेक उपन्यास, कहानियां, कविताएं, नाटक, विज्ञान, इतिहास, धर्म, समाज और संस्कृति से संबंधित अन्य विषयों पर भी लेखन उपलब्ध है। अधिकतम शब्द सीमा के लिए, यह बताया जा सकता है कि संस्कृत साहित्य में अनेक विषयों पर लगभग २०,००० से भी अधिक पुस्तकें उपलब्ध होती हैं।