Mahalaxmi Stotram Vishnupuranantargatam. श्रीमहालक्ष्मीस्तोत्रम्

Sri App

!! श्रीमहालक्ष्मीस्तोत्रम् विष्णुपुराणान्तर्गतम् !!


श्रीगणेशाय नमः 


श्रीपराशर उवाच 
सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः । 
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ १॥

 इन्द्र उवाच
 नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् ।
 श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ २॥ 

पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् 
वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥ ३॥ 

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । 
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ४॥ 

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । 
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ ५॥ 

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च । 
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥ ६॥ 

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । 
अध्यास्ते देवदेवस्य योगचिन्त्यं गदाभृतः ॥ ७॥

 त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । 
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ ८॥

 दाराः पुत्रास्तथाऽऽगारसुहृद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ ९॥ 

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् । 
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ १०॥ 

त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।
 त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ ११॥ 

मा नः कोशस्तथा गोष्ठं मा गृहं मा परिच्छदम् ।
 मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ १२॥ 

मा पुत्रान्मा सुहृद्वर्गान्मा पशून्मा विभूषणम् । 
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलाश्रये ॥ १३॥ 

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
 त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले ॥ १४॥ 

त्वयाऽवलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः । 
कुलैश्वर्यैश्च पूज्यन्ते पुरुषा निर्गुणा अपि ॥ १५॥ 

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । 
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ १६॥ 

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ १७॥ 

न ते वर्णयितुं शक्ता गुणाञ्जिह्वाऽपि वेधसः ।
 प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन ॥ १८॥ 

श्रीपराशर उवाच 
एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् । 
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ १९॥ 

श्रीरुवाच 
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरे । 
वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता ॥ २०॥ 
इन्द्र उवाच 
वरदा यदिमेदेवि वरार्हो यदि वाऽप्यहम् । 
त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥ २१॥ 

स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे । 
स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥ २२॥ 

श्रीरुवाच त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव । 
दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्टया ॥ २३॥

 यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः । 
स्तोष्यते चेन्न तस्याहं भविष्यामि पराङ्ग्मुखी ॥ २४॥ 

श्रीपाराशर उवाच 
एवं वरं ददौ देवी देवराजाय वै पुरा ।
 मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥ २५॥

 भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः । 
देवदानवयत्नेन प्रसूताऽमृतमन्थने ॥ २६॥

 एवं यदा जगत्स्वामी देवराजो जनार्दनः । 
अवतारः करोत्येषा तदा श्रीस्तत्सहायिनी ॥ २७॥ 

पुनश्चपद्मा सम्भूता यदाऽदित्योऽभवद्धरिः ।
 यदा च भार्गवो रामस्तदाभूद्धरणीत्वियम् ॥ २८॥ 

राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । 
अन्येषु चावतारेषु विष्णोरेखाऽनपायिनी ॥ २९॥

 देवत्वे देवदेहेयं मानुषत्वे च मानुषी । 
विष्णोर्देहानुरुपां वै करोत्येषाऽऽत्मनस्तनुम् ॥ ३०॥ 

यश्चैतशृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः । 
श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ ३१॥ 

पठ्यते येषु चैवर्षे गृहेषु श्रीस्तवं मुने । 
अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन ॥ ३२॥ 

एतत्ते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि । 
क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ ३३॥

इति सकलविभूत्यवाप्तिहेतुः 
स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः । 
अनुदिनमिह पठ्यते नृभिर्यै-
र्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ ३४॥ 


 इति श्रीविष्णुपुराणे महालक्ष्मी स्तोत्रं सम्पूर्णम् ॥


#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top